rcanaakar
gaayak
saMgaItakar
ica~apaT
gaIta

ihMdI
 


 
gaIta 


tauJyaa kaMitasama r@tapataaka, paUva-idSao fDktaI
Ar}Na ]gavalaa, pa`Baata JaalaI, ]z mahagaNapataI

saUyaa-AaQaI dSa-na Gyaavao, tauJao maUXakQvajaa
SauBad saumaMgala savaa-MAaQaI, tauJaI paadyapaUjaa
Gao]}naI vaINaa jaagaivatao tauja sarsvataI BagavataI

AavaDtaI tauja mhNaUnaI AaiNalaI r@tavaNa- kmaLoM
paaca maNyaaMcyaa ikrNaaMsama ho ihrvaI duvaa-dLoM
]Byaa zaklyaa caaOda ivadyaa Gao]}inayaa AartaI

SaUpakNa-ka, ]z gajamauKaa, ]zI ro maaoroSvara
itanhI jagaacaa taUca inayaMtaa, ivaEvaacaI Aasara
tauJyaa dSa-naa AiQar dovaa, hr ba`mha Ea`IpataI