rcanaakar
gaaiyaka
saMgaItakar
ica~apaT
gaIta

ihMdI
 


 
Kusumagraj Lata Mangeshkar 
gaIta kusaumaaga`ja lataa maMgaoSakr 


AnaamavaIra, ijaqao jaahlaa tauJaa jaIvanaanta
staMBa itaqao naa kuNaI baaMQalaa, paoTlaI naa vaata

QagaQagataa samaracyaa jvaalaa yaa doSaasaazI
jaLavayaastava saMsaarataUna ]zaoinayaa jaaSaI

maUkpaNaanao tamaI laaopataI saMQyaocyaa roXaa
marNaamaQyao ivalaIna haosaI, naa Baya naa AaSaa

janaBa@taIcao tauJyaavarI naca ]QaaNalao Baava
iryaasataIvar nasao naaoMdlao kuNaI tauJao naava

jarI na gaataIla BaaT Dfavar tauJao yaSaaogaana
safla jaahlao tauJaoca ho ro tauJao bailadana

kaLaoKaataUnaI ivajayaacaa ho pahaTcaa taara
pa`Naama maaJaa paihlaa taujalaa maRtyaUMjaya vaIra