rcanaakar
gaaiyaka
saMgaItakar
ica~apaT
gaIta

ihMdI
 


 
Lata Mangeshkar Hridayanath Mangeshkar 
gaIta lataa maMgaoSakr paM. +dyanaaqa maMgaoSakr 


inaScayaacaa mahamaor}, bahuta janaaMsaI AaQaar}
AKaMDisqataIcaa inaQaa-r}, Ea`ImaMta yaaogaI

narpataI, hyapataI, gajapataI, gaDpataI, BaUpataI, jaLpataI
paurMdr AaiNa Sa@taI, paRXzBaagaI

yaSavaMta, iktaI-vaMta, saamaqya-vaMta, vardvaMta
pauNyavaMta, naItaIvaMta, jaaNataa rajaa

Aacaar SaIla, ivacaarSaIla, danaSaIla, Qama-SaIla
sava-&apaNao sauSaIla, sakLaMzayaI

QaIr ]dar gaMBaIr, SaUr iPyaosaI tatpar
saavaQapaNao naRpavar, taucC kolao

dova Qama- gaaoba`amhNa, kravayaa saMrxaNa
+dyasqa Jaalaa naarayaNa, pa`orNaa kolaI

yaa BaUmaMDLacao zayaI, Qama-rxaI eosaa naahI
maharaXT/ Qama- raihlaa kahI, taumha karNao

iktyaok duXT saMhairlaa, iktyaokaMsaI Qaak sauTlaa
iktyaokaMsa AaEa`ya jaahlaa, iSavaklyaaNa rajaa